Bhagavadgītā (Bhagavad Gita)
Karma-yoga Chapter 3
TEXT 18-19
Happy Janmashtami
25th
August 2016
(Thursday)
(Thursday)
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८॥
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥१८॥
तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥१९॥
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥१९॥
naiva tasya krtenartho
nakrteneha kascana
na casya sarva-bhutesu
kascid artha-vyapasrayah II18 II
nakrteneha kascana
na casya sarva-bhutesu
kascid artha-vyapasrayah II18 II
tasmad asaktah satatam
karyam karma samacara
asakto hy acaran karma
param apnoti purusah II 19 II
karyam karma samacara
asakto hy acaran karma
param apnoti purusah II 19 II
A self-realized man has no purpose to fulfill in the discharge of his prescribed duties, nor has he any reason not to perform such work. Nor has he any need to depend on any other living being.
Therefore, without being attached to the fruits of activities, one should act as a matter of duty; for by working without attachment, one attains the Supreme.